Declension table of ?pramoktavya

Deva

NeuterSingularDualPlural
Nominativepramoktavyam pramoktavye pramoktavyāni
Vocativepramoktavya pramoktavye pramoktavyāni
Accusativepramoktavyam pramoktavye pramoktavyāni
Instrumentalpramoktavyena pramoktavyābhyām pramoktavyaiḥ
Dativepramoktavyāya pramoktavyābhyām pramoktavyebhyaḥ
Ablativepramoktavyāt pramoktavyābhyām pramoktavyebhyaḥ
Genitivepramoktavyasya pramoktavyayoḥ pramoktavyānām
Locativepramoktavye pramoktavyayoḥ pramoktavyeṣu

Compound pramoktavya -

Adverb -pramoktavyam -pramoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria