Declension table of ?pramoktavya

Deva

MasculineSingularDualPlural
Nominativepramoktavyaḥ pramoktavyau pramoktavyāḥ
Vocativepramoktavya pramoktavyau pramoktavyāḥ
Accusativepramoktavyam pramoktavyau pramoktavyān
Instrumentalpramoktavyena pramoktavyābhyām pramoktavyaiḥ pramoktavyebhiḥ
Dativepramoktavyāya pramoktavyābhyām pramoktavyebhyaḥ
Ablativepramoktavyāt pramoktavyābhyām pramoktavyebhyaḥ
Genitivepramoktavyasya pramoktavyayoḥ pramoktavyānām
Locativepramoktavye pramoktavyayoḥ pramoktavyeṣu

Compound pramoktavya -

Adverb -pramoktavyam -pramoktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria