Declension table of ?pramoka

Deva

MasculineSingularDualPlural
Nominativepramokaḥ pramokau pramokāḥ
Vocativepramoka pramokau pramokāḥ
Accusativepramokam pramokau pramokān
Instrumentalpramokeṇa pramokābhyām pramokaiḥ pramokebhiḥ
Dativepramokāya pramokābhyām pramokebhyaḥ
Ablativepramokāt pramokābhyām pramokebhyaḥ
Genitivepramokasya pramokayoḥ pramokāṇām
Locativepramoke pramokayoḥ pramokeṣu

Compound pramoka -

Adverb -pramokam -pramokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria