Declension table of ?pramokṣaṇa

Deva

NeuterSingularDualPlural
Nominativepramokṣaṇam pramokṣaṇe pramokṣaṇāni
Vocativepramokṣaṇa pramokṣaṇe pramokṣaṇāni
Accusativepramokṣaṇam pramokṣaṇe pramokṣaṇāni
Instrumentalpramokṣaṇena pramokṣaṇābhyām pramokṣaṇaiḥ
Dativepramokṣaṇāya pramokṣaṇābhyām pramokṣaṇebhyaḥ
Ablativepramokṣaṇāt pramokṣaṇābhyām pramokṣaṇebhyaḥ
Genitivepramokṣaṇasya pramokṣaṇayoḥ pramokṣaṇānām
Locativepramokṣaṇe pramokṣaṇayoḥ pramokṣaṇeṣu

Compound pramokṣaṇa -

Adverb -pramokṣaṇam -pramokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria