Declension table of ?pramohin

Deva

NeuterSingularDualPlural
Nominativepramohi pramohiṇī pramohīṇi
Vocativepramohin pramohi pramohiṇī pramohīṇi
Accusativepramohi pramohiṇī pramohīṇi
Instrumentalpramohiṇā pramohibhyām pramohibhiḥ
Dativepramohiṇe pramohibhyām pramohibhyaḥ
Ablativepramohiṇaḥ pramohibhyām pramohibhyaḥ
Genitivepramohiṇaḥ pramohiṇoḥ pramohiṇām
Locativepramohiṇi pramohiṇoḥ pramohiṣu

Compound pramohi -

Adverb -pramohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria