Declension table of ?pramohanī

Deva

FeminineSingularDualPlural
Nominativepramohanī pramohanyau pramohanyaḥ
Vocativepramohani pramohanyau pramohanyaḥ
Accusativepramohanīm pramohanyau pramohanīḥ
Instrumentalpramohanyā pramohanībhyām pramohanībhiḥ
Dativepramohanyai pramohanībhyām pramohanībhyaḥ
Ablativepramohanyāḥ pramohanībhyām pramohanībhyaḥ
Genitivepramohanyāḥ pramohanyoḥ pramohanīnām
Locativepramohanyām pramohanyoḥ pramohanīṣu

Compound pramohani - pramohanī -

Adverb -pramohani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria