Declension table of pramohacitta

Deva

MasculineSingularDualPlural
Nominativepramohacittaḥ pramohacittau pramohacittāḥ
Vocativepramohacitta pramohacittau pramohacittāḥ
Accusativepramohacittam pramohacittau pramohacittān
Instrumentalpramohacittena pramohacittābhyām pramohacittaiḥ pramohacittebhiḥ
Dativepramohacittāya pramohacittābhyām pramohacittebhyaḥ
Ablativepramohacittāt pramohacittābhyām pramohacittebhyaḥ
Genitivepramohacittasya pramohacittayoḥ pramohacittānām
Locativepramohacitte pramohacittayoḥ pramohacitteṣu

Compound pramohacitta -

Adverb -pramohacittam -pramohacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria