Declension table of ?pramodita

Deva

MasculineSingularDualPlural
Nominativepramoditaḥ pramoditau pramoditāḥ
Vocativepramodita pramoditau pramoditāḥ
Accusativepramoditam pramoditau pramoditān
Instrumentalpramoditena pramoditābhyām pramoditaiḥ pramoditebhiḥ
Dativepramoditāya pramoditābhyām pramoditebhyaḥ
Ablativepramoditāt pramoditābhyām pramoditebhyaḥ
Genitivepramoditasya pramoditayoḥ pramoditānām
Locativepramodite pramoditayoḥ pramoditeṣu

Compound pramodita -

Adverb -pramoditam -pramoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria