Declension table of ?pramodatīrtha

Deva

NeuterSingularDualPlural
Nominativepramodatīrtham pramodatīrthe pramodatīrthāni
Vocativepramodatīrtha pramodatīrthe pramodatīrthāni
Accusativepramodatīrtham pramodatīrthe pramodatīrthāni
Instrumentalpramodatīrthena pramodatīrthābhyām pramodatīrthaiḥ
Dativepramodatīrthāya pramodatīrthābhyām pramodatīrthebhyaḥ
Ablativepramodatīrthāt pramodatīrthābhyām pramodatīrthebhyaḥ
Genitivepramodatīrthasya pramodatīrthayoḥ pramodatīrthānām
Locativepramodatīrthe pramodatīrthayoḥ pramodatīrtheṣu

Compound pramodatīrtha -

Adverb -pramodatīrtham -pramodatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria