Declension table of ?pramodanṛtya

Deva

NeuterSingularDualPlural
Nominativepramodanṛtyam pramodanṛtye pramodanṛtyāni
Vocativepramodanṛtya pramodanṛtye pramodanṛtyāni
Accusativepramodanṛtyam pramodanṛtye pramodanṛtyāni
Instrumentalpramodanṛtyena pramodanṛtyābhyām pramodanṛtyaiḥ
Dativepramodanṛtyāya pramodanṛtyābhyām pramodanṛtyebhyaḥ
Ablativepramodanṛtyāt pramodanṛtyābhyām pramodanṛtyebhyaḥ
Genitivepramodanṛtyasya pramodanṛtyayoḥ pramodanṛtyānām
Locativepramodanṛtye pramodanṛtyayoḥ pramodanṛtyeṣu

Compound pramodanṛtya -

Adverb -pramodanṛtyam -pramodanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria