Declension table of ?pramodamānā

Deva

FeminineSingularDualPlural
Nominativepramodamānā pramodamāne pramodamānāḥ
Vocativepramodamāne pramodamāne pramodamānāḥ
Accusativepramodamānām pramodamāne pramodamānāḥ
Instrumentalpramodamānayā pramodamānābhyām pramodamānābhiḥ
Dativepramodamānāyai pramodamānābhyām pramodamānābhyaḥ
Ablativepramodamānāyāḥ pramodamānābhyām pramodamānābhyaḥ
Genitivepramodamānāyāḥ pramodamānayoḥ pramodamānānām
Locativepramodamānāyām pramodamānayoḥ pramodamānāsu

Adverb -pramodamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria