Declension table of ?pramodamāna

Deva

NeuterSingularDualPlural
Nominativepramodamānam pramodamāne pramodamānāni
Vocativepramodamāna pramodamāne pramodamānāni
Accusativepramodamānam pramodamāne pramodamānāni
Instrumentalpramodamānena pramodamānābhyām pramodamānaiḥ
Dativepramodamānāya pramodamānābhyām pramodamānebhyaḥ
Ablativepramodamānāt pramodamānābhyām pramodamānebhyaḥ
Genitivepramodamānasya pramodamānayoḥ pramodamānānām
Locativepramodamāne pramodamānayoḥ pramodamāneṣu

Compound pramodamāna -

Adverb -pramodamānam -pramodamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria