Declension table of ?pramodacārin

Deva

MasculineSingularDualPlural
Nominativepramodacārī pramodacāriṇau pramodacāriṇaḥ
Vocativepramodacārin pramodacāriṇau pramodacāriṇaḥ
Accusativepramodacāriṇam pramodacāriṇau pramodacāriṇaḥ
Instrumentalpramodacāriṇā pramodacāribhyām pramodacāribhiḥ
Dativepramodacāriṇe pramodacāribhyām pramodacāribhyaḥ
Ablativepramodacāriṇaḥ pramodacāribhyām pramodacāribhyaḥ
Genitivepramodacāriṇaḥ pramodacāriṇoḥ pramodacāriṇām
Locativepramodacāriṇi pramodacāriṇoḥ pramodacāriṣu

Compound pramodacāri -

Adverb -pramodacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria