Declension table of ?pramodāḍhyā

Deva

FeminineSingularDualPlural
Nominativepramodāḍhyā pramodāḍhye pramodāḍhyāḥ
Vocativepramodāḍhye pramodāḍhye pramodāḍhyāḥ
Accusativepramodāḍhyām pramodāḍhye pramodāḍhyāḥ
Instrumentalpramodāḍhyayā pramodāḍhyābhyām pramodāḍhyābhiḥ
Dativepramodāḍhyāyai pramodāḍhyābhyām pramodāḍhyābhyaḥ
Ablativepramodāḍhyāyāḥ pramodāḍhyābhyām pramodāḍhyābhyaḥ
Genitivepramodāḍhyāyāḥ pramodāḍhyayoḥ pramodāḍhyānām
Locativepramodāḍhyāyām pramodāḍhyayoḥ pramodāḍhyāsu

Adverb -pramodāḍhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria