Declension table of ?pramoṣa

Deva

MasculineSingularDualPlural
Nominativepramoṣaḥ pramoṣau pramoṣāḥ
Vocativepramoṣa pramoṣau pramoṣāḥ
Accusativepramoṣam pramoṣau pramoṣān
Instrumentalpramoṣeṇa pramoṣābhyām pramoṣaiḥ pramoṣebhiḥ
Dativepramoṣāya pramoṣābhyām pramoṣebhyaḥ
Ablativepramoṣāt pramoṣābhyām pramoṣebhyaḥ
Genitivepramoṣasya pramoṣayoḥ pramoṣāṇām
Locativepramoṣe pramoṣayoḥ pramoṣeṣu

Compound pramoṣa -

Adverb -pramoṣam -pramoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria