Declension table of ?pramlānavadanā

Deva

FeminineSingularDualPlural
Nominativepramlānavadanā pramlānavadane pramlānavadanāḥ
Vocativepramlānavadane pramlānavadane pramlānavadanāḥ
Accusativepramlānavadanām pramlānavadane pramlānavadanāḥ
Instrumentalpramlānavadanayā pramlānavadanābhyām pramlānavadanābhiḥ
Dativepramlānavadanāyai pramlānavadanābhyām pramlānavadanābhyaḥ
Ablativepramlānavadanāyāḥ pramlānavadanābhyām pramlānavadanābhyaḥ
Genitivepramlānavadanāyāḥ pramlānavadanayoḥ pramlānavadanānām
Locativepramlānavadanāyām pramlānavadanayoḥ pramlānavadanāsu

Adverb -pramlānavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria