Declension table of ?pramitākṣarā

Deva

FeminineSingularDualPlural
Nominativepramitākṣarā pramitākṣare pramitākṣarāḥ
Vocativepramitākṣare pramitākṣare pramitākṣarāḥ
Accusativepramitākṣarām pramitākṣare pramitākṣarāḥ
Instrumentalpramitākṣarayā pramitākṣarābhyām pramitākṣarābhiḥ
Dativepramitākṣarāyai pramitākṣarābhyām pramitākṣarābhyaḥ
Ablativepramitākṣarāyāḥ pramitākṣarābhyām pramitākṣarābhyaḥ
Genitivepramitākṣarāyāḥ pramitākṣarayoḥ pramitākṣarāṇām
Locativepramitākṣarāyām pramitākṣarayoḥ pramitākṣarāsu

Adverb -pramitākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria