Declension table of ?pramīya

Deva

NeuterSingularDualPlural
Nominativepramīyam pramīye pramīyāṇi
Vocativepramīya pramīye pramīyāṇi
Accusativepramīyam pramīye pramīyāṇi
Instrumentalpramīyeṇa pramīyābhyām pramīyaiḥ
Dativepramīyāya pramīyābhyām pramīyebhyaḥ
Ablativepramīyāt pramīyābhyām pramīyebhyaḥ
Genitivepramīyasya pramīyayoḥ pramīyāṇām
Locativepramīye pramīyayoḥ pramīyeṣu

Compound pramīya -

Adverb -pramīyam -pramīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria