Declension table of ?pramīya

Deva

MasculineSingularDualPlural
Nominativepramīyaḥ pramīyau pramīyāḥ
Vocativepramīya pramīyau pramīyāḥ
Accusativepramīyam pramīyau pramīyān
Instrumentalpramīyeṇa pramīyābhyām pramīyaiḥ pramīyebhiḥ
Dativepramīyāya pramīyābhyām pramīyebhyaḥ
Ablativepramīyāt pramīyābhyām pramīyebhyaḥ
Genitivepramīyasya pramīyayoḥ pramīyāṇām
Locativepramīye pramīyayoḥ pramīyeṣu

Compound pramīya -

Adverb -pramīyam -pramīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria