Declension table of ?pramīti

Deva

FeminineSingularDualPlural
Nominativepramītiḥ pramītī pramītayaḥ
Vocativepramīte pramītī pramītayaḥ
Accusativepramītim pramītī pramītīḥ
Instrumentalpramītyā pramītibhyām pramītibhiḥ
Dativepramītyai pramītaye pramītibhyām pramītibhyaḥ
Ablativepramītyāḥ pramīteḥ pramītibhyām pramītibhyaḥ
Genitivepramītyāḥ pramīteḥ pramītyoḥ pramītīnām
Locativepramītyām pramītau pramītyoḥ pramītiṣu

Compound pramīti -

Adverb -pramīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria