Declension table of ?pramīlita

Deva

NeuterSingularDualPlural
Nominativepramīlitam pramīlite pramīlitāni
Vocativepramīlita pramīlite pramīlitāni
Accusativepramīlitam pramīlite pramīlitāni
Instrumentalpramīlitena pramīlitābhyām pramīlitaiḥ
Dativepramīlitāya pramīlitābhyām pramīlitebhyaḥ
Ablativepramīlitāt pramīlitābhyām pramīlitebhyaḥ
Genitivepramīlitasya pramīlitayoḥ pramīlitānām
Locativepramīlite pramīlitayoḥ pramīliteṣu

Compound pramīlita -

Adverb -pramīlitam -pramīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria