Declension table of ?pramīlin

Deva

MasculineSingularDualPlural
Nominativepramīlī pramīlinau pramīlinaḥ
Vocativepramīlin pramīlinau pramīlinaḥ
Accusativepramīlinam pramīlinau pramīlinaḥ
Instrumentalpramīlinā pramīlibhyām pramīlibhiḥ
Dativepramīline pramīlibhyām pramīlibhyaḥ
Ablativepramīlinaḥ pramīlibhyām pramīlibhyaḥ
Genitivepramīlinaḥ pramīlinoḥ pramīlinām
Locativepramīlini pramīlinoḥ pramīliṣu

Compound pramīli -

Adverb -pramīli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria