Declension table of ?pramīlikā

Deva

FeminineSingularDualPlural
Nominativepramīlikā pramīlike pramīlikāḥ
Vocativepramīlike pramīlike pramīlikāḥ
Accusativepramīlikām pramīlike pramīlikāḥ
Instrumentalpramīlikayā pramīlikābhyām pramīlikābhiḥ
Dativepramīlikāyai pramīlikābhyām pramīlikābhyaḥ
Ablativepramīlikāyāḥ pramīlikābhyām pramīlikābhyaḥ
Genitivepramīlikāyāḥ pramīlikayoḥ pramīlikānām
Locativepramīlikāyām pramīlikayoḥ pramīlikāsu

Adverb -pramīlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria