Declension table of ?pramīlaka

Deva

MasculineSingularDualPlural
Nominativepramīlakaḥ pramīlakau pramīlakāḥ
Vocativepramīlaka pramīlakau pramīlakāḥ
Accusativepramīlakam pramīlakau pramīlakān
Instrumentalpramīlakena pramīlakābhyām pramīlakaiḥ pramīlakebhiḥ
Dativepramīlakāya pramīlakābhyām pramīlakebhyaḥ
Ablativepramīlakāt pramīlakābhyām pramīlakebhyaḥ
Genitivepramīlakasya pramīlakayoḥ pramīlakānām
Locativepramīlake pramīlakayoḥ pramīlakeṣu

Compound pramīlaka -

Adverb -pramīlakam -pramīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria