Declension table of ?pramī

Deva

MasculineSingularDualPlural
Nominativepramīḥ pramyā pramyaḥ
Vocativepramīḥ prami pramyā pramyaḥ
Accusativepramyam pramyā pramyaḥ
Instrumentalpramyā pramībhyām pramībhiḥ
Dativepramye pramībhyām pramībhyaḥ
Ablativepramyaḥ pramībhyām pramībhyaḥ
Genitivepramyaḥ pramyoḥ pramīṇām
Locativepramyi pramyām pramyoḥ pramīṣu

Compound prami - pramī -

Adverb -prami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria