Declension table of ?prameyatattvabodha

Deva

MasculineSingularDualPlural
Nominativeprameyatattvabodhaḥ prameyatattvabodhau prameyatattvabodhāḥ
Vocativeprameyatattvabodha prameyatattvabodhau prameyatattvabodhāḥ
Accusativeprameyatattvabodham prameyatattvabodhau prameyatattvabodhān
Instrumentalprameyatattvabodhena prameyatattvabodhābhyām prameyatattvabodhaiḥ prameyatattvabodhebhiḥ
Dativeprameyatattvabodhāya prameyatattvabodhābhyām prameyatattvabodhebhyaḥ
Ablativeprameyatattvabodhāt prameyatattvabodhābhyām prameyatattvabodhebhyaḥ
Genitiveprameyatattvabodhasya prameyatattvabodhayoḥ prameyatattvabodhānām
Locativeprameyatattvabodhe prameyatattvabodhayoḥ prameyatattvabodheṣu

Compound prameyatattvabodha -

Adverb -prameyatattvabodham -prameyatattvabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria