Declension table of ?prameyasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeprameyasārasaṅgrahaḥ prameyasārasaṅgrahau prameyasārasaṅgrahāḥ
Vocativeprameyasārasaṅgraha prameyasārasaṅgrahau prameyasārasaṅgrahāḥ
Accusativeprameyasārasaṅgraham prameyasārasaṅgrahau prameyasārasaṅgrahān
Instrumentalprameyasārasaṅgraheṇa prameyasārasaṅgrahābhyām prameyasārasaṅgrahaiḥ prameyasārasaṅgrahebhiḥ
Dativeprameyasārasaṅgrahāya prameyasārasaṅgrahābhyām prameyasārasaṅgrahebhyaḥ
Ablativeprameyasārasaṅgrahāt prameyasārasaṅgrahābhyām prameyasārasaṅgrahebhyaḥ
Genitiveprameyasārasaṅgrahasya prameyasārasaṅgrahayoḥ prameyasārasaṅgrahāṇām
Locativeprameyasārasaṅgrahe prameyasārasaṅgrahayoḥ prameyasārasaṅgraheṣu

Compound prameyasārasaṅgraha -

Adverb -prameyasārasaṅgraham -prameyasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria