Declension table of ?prameyasāra

Deva

MasculineSingularDualPlural
Nominativeprameyasāraḥ prameyasārau prameyasārāḥ
Vocativeprameyasāra prameyasārau prameyasārāḥ
Accusativeprameyasāram prameyasārau prameyasārān
Instrumentalprameyasāreṇa prameyasārābhyām prameyasāraiḥ prameyasārebhiḥ
Dativeprameyasārāya prameyasārābhyām prameyasārebhyaḥ
Ablativeprameyasārāt prameyasārābhyām prameyasārebhyaḥ
Genitiveprameyasārasya prameyasārayoḥ prameyasārāṇām
Locativeprameyasāre prameyasārayoḥ prameyasāreṣu

Compound prameyasāra -

Adverb -prameyasāram -prameyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria