Declension table of ?prameyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeprameyasaṅgrahaḥ prameyasaṅgrahau prameyasaṅgrahāḥ
Vocativeprameyasaṅgraha prameyasaṅgrahau prameyasaṅgrahāḥ
Accusativeprameyasaṅgraham prameyasaṅgrahau prameyasaṅgrahān
Instrumentalprameyasaṅgraheṇa prameyasaṅgrahābhyām prameyasaṅgrahaiḥ prameyasaṅgrahebhiḥ
Dativeprameyasaṅgrahāya prameyasaṅgrahābhyām prameyasaṅgrahebhyaḥ
Ablativeprameyasaṅgrahāt prameyasaṅgrahābhyām prameyasaṅgrahebhyaḥ
Genitiveprameyasaṅgrahasya prameyasaṅgrahayoḥ prameyasaṅgrahāṇām
Locativeprameyasaṅgrahe prameyasaṅgrahayoḥ prameyasaṅgraheṣu

Compound prameyasaṅgraha -

Adverb -prameyasaṅgraham -prameyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria