Declension table of ?prameyamuktāvalī

Deva

FeminineSingularDualPlural
Nominativeprameyamuktāvalī prameyamuktāvalyau prameyamuktāvalyaḥ
Vocativeprameyamuktāvali prameyamuktāvalyau prameyamuktāvalyaḥ
Accusativeprameyamuktāvalīm prameyamuktāvalyau prameyamuktāvalīḥ
Instrumentalprameyamuktāvalyā prameyamuktāvalībhyām prameyamuktāvalībhiḥ
Dativeprameyamuktāvalyai prameyamuktāvalībhyām prameyamuktāvalībhyaḥ
Ablativeprameyamuktāvalyāḥ prameyamuktāvalībhyām prameyamuktāvalībhyaḥ
Genitiveprameyamuktāvalyāḥ prameyamuktāvalyoḥ prameyamuktāvalīnām
Locativeprameyamuktāvalyām prameyamuktāvalyoḥ prameyamuktāvalīṣu

Compound prameyamuktāvali - prameyamuktāvalī -

Adverb -prameyamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria