Declension table of ?pramehaṇā

Deva

FeminineSingularDualPlural
Nominativepramehaṇā pramehaṇe pramehaṇāḥ
Vocativepramehaṇe pramehaṇe pramehaṇāḥ
Accusativepramehaṇām pramehaṇe pramehaṇāḥ
Instrumentalpramehaṇayā pramehaṇābhyām pramehaṇābhiḥ
Dativepramehaṇāyai pramehaṇābhyām pramehaṇābhyaḥ
Ablativepramehaṇāyāḥ pramehaṇābhyām pramehaṇābhyaḥ
Genitivepramehaṇāyāḥ pramehaṇayoḥ pramehaṇānām
Locativepramehaṇāyām pramehaṇayoḥ pramehaṇāsu

Adverb -pramehaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria