Declension table of ?pramehaṇa

Deva

NeuterSingularDualPlural
Nominativepramehaṇam pramehaṇe pramehaṇāni
Vocativepramehaṇa pramehaṇe pramehaṇāni
Accusativepramehaṇam pramehaṇe pramehaṇāni
Instrumentalpramehaṇena pramehaṇābhyām pramehaṇaiḥ
Dativepramehaṇāya pramehaṇābhyām pramehaṇebhyaḥ
Ablativepramehaṇāt pramehaṇābhyām pramehaṇebhyaḥ
Genitivepramehaṇasya pramehaṇayoḥ pramehaṇānām
Locativepramehaṇe pramehaṇayoḥ pramehaṇeṣu

Compound pramehaṇa -

Adverb -pramehaṇam -pramehaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria