Declension table of ?pramehaṇa

Deva

MasculineSingularDualPlural
Nominativepramehaṇaḥ pramehaṇau pramehaṇāḥ
Vocativepramehaṇa pramehaṇau pramehaṇāḥ
Accusativepramehaṇam pramehaṇau pramehaṇān
Instrumentalpramehaṇena pramehaṇābhyām pramehaṇaiḥ pramehaṇebhiḥ
Dativepramehaṇāya pramehaṇābhyām pramehaṇebhyaḥ
Ablativepramehaṇāt pramehaṇābhyām pramehaṇebhyaḥ
Genitivepramehaṇasya pramehaṇayoḥ pramehaṇānām
Locativepramehaṇe pramehaṇayoḥ pramehaṇeṣu

Compound pramehaṇa -

Adverb -pramehaṇam -pramehaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria