Declension table of ?prameha

Deva

MasculineSingularDualPlural
Nominativepramehaḥ pramehau pramehāḥ
Vocativeprameha pramehau pramehāḥ
Accusativeprameham pramehau pramehān
Instrumentalprameheṇa pramehābhyām pramehaiḥ pramehebhiḥ
Dativepramehāya pramehābhyām pramehebhyaḥ
Ablativepramehāt pramehābhyām pramehebhyaḥ
Genitivepramehasya pramehayoḥ pramehāṇām
Locativepramehe pramehayoḥ prameheṣu

Compound prameha -

Adverb -prameham -pramehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria