Declension table of ?prameditavat

Deva

MasculineSingularDualPlural
Nominativeprameditavān prameditavantau prameditavantaḥ
Vocativeprameditavan prameditavantau prameditavantaḥ
Accusativeprameditavantam prameditavantau prameditavataḥ
Instrumentalprameditavatā prameditavadbhyām prameditavadbhiḥ
Dativeprameditavate prameditavadbhyām prameditavadbhyaḥ
Ablativeprameditavataḥ prameditavadbhyām prameditavadbhyaḥ
Genitiveprameditavataḥ prameditavatoḥ prameditavatām
Locativeprameditavati prameditavatoḥ prameditavatsu

Compound prameditavat -

Adverb -prameditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria