Declension table of ?pramedita

Deva

NeuterSingularDualPlural
Nominativeprameditam pramedite prameditāni
Vocativepramedita pramedite prameditāni
Accusativeprameditam pramedite prameditāni
Instrumentalprameditena prameditābhyām prameditaiḥ
Dativeprameditāya prameditābhyām prameditebhyaḥ
Ablativeprameditāt prameditābhyām prameditebhyaḥ
Genitiveprameditasya prameditayoḥ prameditānām
Locativepramedite prameditayoḥ pramediteṣu

Compound pramedita -

Adverb -prameditam -prameditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria