Declension table of ?pramattaśramaṇa

Deva

NeuterSingularDualPlural
Nominativepramattaśramaṇam pramattaśramaṇe pramattaśramaṇāni
Vocativepramattaśramaṇa pramattaśramaṇe pramattaśramaṇāni
Accusativepramattaśramaṇam pramattaśramaṇe pramattaśramaṇāni
Instrumentalpramattaśramaṇena pramattaśramaṇābhyām pramattaśramaṇaiḥ
Dativepramattaśramaṇāya pramattaśramaṇābhyām pramattaśramaṇebhyaḥ
Ablativepramattaśramaṇāt pramattaśramaṇābhyām pramattaśramaṇebhyaḥ
Genitivepramattaśramaṇasya pramattaśramaṇayoḥ pramattaśramaṇānām
Locativepramattaśramaṇe pramattaśramaṇayoḥ pramattaśramaṇeṣu

Compound pramattaśramaṇa -

Adverb -pramattaśramaṇam -pramattaśramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria