Declension table of ?pramattatā

Deva

FeminineSingularDualPlural
Nominativepramattatā pramattate pramattatāḥ
Vocativepramattate pramattate pramattatāḥ
Accusativepramattatām pramattate pramattatāḥ
Instrumentalpramattatayā pramattatābhyām pramattatābhiḥ
Dativepramattatāyai pramattatābhyām pramattatābhyaḥ
Ablativepramattatāyāḥ pramattatābhyām pramattatābhyaḥ
Genitivepramattatāyāḥ pramattatayoḥ pramattatānām
Locativepramattatāyām pramattatayoḥ pramattatāsu

Adverb -pramattatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria