Declension table of ?pramattarajju

Deva

FeminineSingularDualPlural
Nominativepramattarajjuḥ pramattarajjū pramattarajjavaḥ
Vocativepramattarajjo pramattarajjū pramattarajjavaḥ
Accusativepramattarajjum pramattarajjū pramattarajjūḥ
Instrumentalpramattarajjvā pramattarajjubhyām pramattarajjubhiḥ
Dativepramattarajjvai pramattarajjave pramattarajjubhyām pramattarajjubhyaḥ
Ablativepramattarajjvāḥ pramattarajjoḥ pramattarajjubhyām pramattarajjubhyaḥ
Genitivepramattarajjvāḥ pramattarajjoḥ pramattarajjvoḥ pramattarajjūnām
Locativepramattarajjvām pramattarajjau pramattarajjvoḥ pramattarajjuṣu

Compound pramattarajju -

Adverb -pramattarajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria