Declension table of ?pramattagītā

Deva

FeminineSingularDualPlural
Nominativepramattagītā pramattagīte pramattagītāḥ
Vocativepramattagīte pramattagīte pramattagītāḥ
Accusativepramattagītām pramattagīte pramattagītāḥ
Instrumentalpramattagītayā pramattagītābhyām pramattagītābhiḥ
Dativepramattagītāyai pramattagītābhyām pramattagītābhyaḥ
Ablativepramattagītāyāḥ pramattagītābhyām pramattagītābhyaḥ
Genitivepramattagītāyāḥ pramattagītayoḥ pramattagītānām
Locativepramattagītāyām pramattagītayoḥ pramattagītāsu

Adverb -pramattagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria