Declension table of ?pramattacittā

Deva

FeminineSingularDualPlural
Nominativepramattacittā pramattacitte pramattacittāḥ
Vocativepramattacitte pramattacitte pramattacittāḥ
Accusativepramattacittām pramattacitte pramattacittāḥ
Instrumentalpramattacittayā pramattacittābhyām pramattacittābhiḥ
Dativepramattacittāyai pramattacittābhyām pramattacittābhyaḥ
Ablativepramattacittāyāḥ pramattacittābhyām pramattacittābhyaḥ
Genitivepramattacittāyāḥ pramattacittayoḥ pramattacittānām
Locativepramattacittāyām pramattacittayoḥ pramattacittāsu

Adverb -pramattacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria