Declension table of ?pramattacitta

Deva

MasculineSingularDualPlural
Nominativepramattacittaḥ pramattacittau pramattacittāḥ
Vocativepramattacitta pramattacittau pramattacittāḥ
Accusativepramattacittam pramattacittau pramattacittān
Instrumentalpramattacittena pramattacittābhyām pramattacittaiḥ pramattacittebhiḥ
Dativepramattacittāya pramattacittābhyām pramattacittebhyaḥ
Ablativepramattacittāt pramattacittābhyām pramattacittebhyaḥ
Genitivepramattacittasya pramattacittayoḥ pramattacittānām
Locativepramattacitte pramattacittayoḥ pramattacitteṣu

Compound pramattacitta -

Adverb -pramattacittam -pramattacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria