Declension table of ?pramathitā

Deva

FeminineSingularDualPlural
Nominativepramathitā pramathite pramathitāḥ
Vocativepramathite pramathite pramathitāḥ
Accusativepramathitām pramathite pramathitāḥ
Instrumentalpramathitayā pramathitābhyām pramathitābhiḥ
Dativepramathitāyai pramathitābhyām pramathitābhyaḥ
Ablativepramathitāyāḥ pramathitābhyām pramathitābhyaḥ
Genitivepramathitāyāḥ pramathitayoḥ pramathitānām
Locativepramathitāyām pramathitayoḥ pramathitāsu

Adverb -pramathitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria