Declension table of ?pramathita

Deva

NeuterSingularDualPlural
Nominativepramathitam pramathite pramathitāni
Vocativepramathita pramathite pramathitāni
Accusativepramathitam pramathite pramathitāni
Instrumentalpramathitena pramathitābhyām pramathitaiḥ
Dativepramathitāya pramathitābhyām pramathitebhyaḥ
Ablativepramathitāt pramathitābhyām pramathitebhyaḥ
Genitivepramathitasya pramathitayoḥ pramathitānām
Locativepramathite pramathitayoḥ pramathiteṣu

Compound pramathita -

Adverb -pramathitam -pramathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria