Declension table of ?pramathita

Deva

MasculineSingularDualPlural
Nominativepramathitaḥ pramathitau pramathitāḥ
Vocativepramathita pramathitau pramathitāḥ
Accusativepramathitam pramathitau pramathitān
Instrumentalpramathitena pramathitābhyām pramathitaiḥ pramathitebhiḥ
Dativepramathitāya pramathitābhyām pramathitebhyaḥ
Ablativepramathitāt pramathitābhyām pramathitebhyaḥ
Genitivepramathitasya pramathitayoḥ pramathitānām
Locativepramathite pramathitayoḥ pramathiteṣu

Compound pramathita -

Adverb -pramathitam -pramathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria