Declension table of ?pramathin

Deva

MasculineSingularDualPlural
Nominativepramanthāḥ pramanthānau pramanthānaḥ
Vocativepramanthāḥ pramanthānau pramanthānaḥ
Accusativepramanthānam pramanthānau pramathaḥ
Instrumentalpramathā pramathibhyām pramathibhiḥ
Dativepramathe pramathibhyām pramathibhyaḥ
Ablativepramathaḥ pramathibhyām pramathibhyaḥ
Genitivepramathaḥ pramathoḥ pramathām
Locativepramathi pramathoḥ pramathiṣu

Compound pramathi -

Adverb -pramatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria