Declension table of ?pramathanī

Deva

FeminineSingularDualPlural
Nominativepramathanī pramathanyau pramathanyaḥ
Vocativepramathani pramathanyau pramathanyaḥ
Accusativepramathanīm pramathanyau pramathanīḥ
Instrumentalpramathanyā pramathanībhyām pramathanībhiḥ
Dativepramathanyai pramathanībhyām pramathanībhyaḥ
Ablativepramathanyāḥ pramathanībhyām pramathanībhyaḥ
Genitivepramathanyāḥ pramathanyoḥ pramathanīnām
Locativepramathanyām pramathanyoḥ pramathanīṣu

Compound pramathani - pramathanī -

Adverb -pramathani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria