Declension table of ?pramathādhipa

Deva

MasculineSingularDualPlural
Nominativepramathādhipaḥ pramathādhipau pramathādhipāḥ
Vocativepramathādhipa pramathādhipau pramathādhipāḥ
Accusativepramathādhipam pramathādhipau pramathādhipān
Instrumentalpramathādhipena pramathādhipābhyām pramathādhipaiḥ pramathādhipebhiḥ
Dativepramathādhipāya pramathādhipābhyām pramathādhipebhyaḥ
Ablativepramathādhipāt pramathādhipābhyām pramathādhipebhyaḥ
Genitivepramathādhipasya pramathādhipayoḥ pramathādhipānām
Locativepramathādhipe pramathādhipayoḥ pramathādhipeṣu

Compound pramathādhipa -

Adverb -pramathādhipam -pramathādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria