Declension table of ?pramata

Deva

NeuterSingularDualPlural
Nominativepramatam pramate pramatāni
Vocativepramata pramate pramatāni
Accusativepramatam pramate pramatāni
Instrumentalpramatena pramatābhyām pramataiḥ
Dativepramatāya pramatābhyām pramatebhyaḥ
Ablativepramatāt pramatābhyām pramatebhyaḥ
Genitivepramatasya pramatayoḥ pramatānām
Locativepramate pramatayoḥ pramateṣu

Compound pramata -

Adverb -pramatam -pramatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria