Declension table of ?pramata

Deva

MasculineSingularDualPlural
Nominativepramataḥ pramatau pramatāḥ
Vocativepramata pramatau pramatāḥ
Accusativepramatam pramatau pramatān
Instrumentalpramatena pramatābhyām pramataiḥ pramatebhiḥ
Dativepramatāya pramatābhyām pramatebhyaḥ
Ablativepramatāt pramatābhyām pramatebhyaḥ
Genitivepramatasya pramatayoḥ pramatānām
Locativepramate pramatayoḥ pramateṣu

Compound pramata -

Adverb -pramatam -pramatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria